Understanding Buddhist Sanskrit Terms

Appendix 2: Conjugation of Common Verbs

Table A2.1 Forms for Common Verbs
Root Present Gerund Future English Class
adhi + √muc अधि मुच् adhimuñcate अधिमुञ्चते liberated 6
ava + √gam अव गम् avagacchati अवगच्छति avagatya अवगत्य
avagamya अवगम्य
avagamiṣyati अवगमिष्यति understand 1
ā + √gam आ गम् āgacchati आगच्छति āgatya आगत्य
āgamya आगम्य
āgamiṣyati आगमिष्यति come 1
ā + √nī आ नी ānayati आनयति ānīya आनीय āneṣyati आनेष्यति bring 1
ud + √bhū उद् भू udbhavati उद्भवति udbhūya उद्भूय udbhaviṣyati उद्भविष्यति born 1
ud + √sthā उद् स्था uttiṣṭhati उत्तिष्ठति utsthāya उत्स्थाय utsthāsyati उत्स्थास्यति stand up 1
upa + √gam उप गम् upagacchati उपगच्छति upagatya उपगत्य
upagamya उपगम्य
upagamiṣyati उपगमिष्यति approach 1
√kṛ कृ karati करति kṛtvā कृत्वा kariṣyati करिष्यति make 1, 2, 5, 8
√kram क्रम् krāmati क्रामति kramya क्रम्य kraṃsyati क्रंस्यति step 1
√kṣal क्षल् wash 1
√gam गम् gacchati गच्छति gatvā गत्वा gamiṣyati गमिष्यति go 1
√gup गुप् gopāyati गोपायति gopitvā गोपित्वा gopsyati गोप्स्यति protect 4
√grah ग्रह् grasp 1, 9
√cakṣ चक्ष् caṣṭe चष्टे see 2
√car चर् carati चरति caritvā चरित्वा cariṣyati चरिष्यति move 1
√cint चिन्त् cintayati चिन्तयति (active)
cintayate चिन्तयते (middle)
cintayitvā चिन्तयित्वा cintayiṣyati चिन्तयिष्यति (active)
cintayiṣyate चिन्तयिष्यते (middle)
think 10
√dā दा dadāti ददाति dattvā दत्त्वा dāsyati दास्यति give 3
√ji जि jayati जयति jitvā जित्वा jeṣyati जेष्यति conquer 1
√nī नी nayati नयति (active)
nayate नयते (middle)
nītvā नीत्वा neṣyati नेष्यति (active)
neṣyate नेष्यते (middle)
lead 1
√nam नम् namati नमति natvā नत्वा naṃsyati नंस्यति bow 1
√pāṭh पठ् paṭhati पठति paṭhitvā पठित्वा paṭhiṣyati पठिष्यति read 1
√paś पश् √dṛś दृश् paśyati पश्यति dṛṣṭvā दृष्ट्वा drakṣyati द्रक्ष्यति see 1
√pā पा pibāti पिबाति pītvā पीत्वा pāsyati पास्यति drink 1
√prach प्रछ् pṛcchati पृच्छति pṛṣṭvā पृष्ट्वा prakṣyati प्रक्ष्यति ask 6
prati + √gam प्रति गम् pratigacchati प्रतिगच्छति pratigatya प्रतिगत्य
pratigamya प्रतिगम्य
pratigamiṣyati प्रतिगमिष्यति return 1
√budh बुध् bodhati बोधति
bodhate बोधते
buddhvā बुद्ध्वा bhotsyati भोत्स्यति
bhotsyate भोत्स्यते
know 4
√bhāṣ भाष् bhāṣate भाषते bhāṣitvā भाषित्वा bhāṣiṣyate भाषिष्यते speak 1
√bhū भू bhavati भवति bhūtvā भूत्वा bhaviṣyáti भविष्यति be 1
√man मन् manyate मन्यते matvā मत्वा maṃsyate मंस्यते think 4, 8
√muc मुच् muñcati मुञ्चति muktvā मुक्त्वा mokṣyati मोक्ष्यति liberate 6
√ram रम् ramate रमते ratvā रत्वा raṃsyate रंस्यते enjoy 1
√labh लभ् labhate लभते labdhvā लब्ध्वा lapsyate लप्स्यते obtain 1
√vac वच् vakti वक्ति uktvā उक्त्वा vakṣyáti speak 2
√vad वद् vadati वदति uditvā उदित्वा vadiṣyati वदिष्यति speak 1
√vas वस् vasati वसति uṣitvā उषित्वा vatsyati वत्स्यति live 1
√vas वस् wear 2
√viś विश् viśati विशति víśya व्íश्य vekṣyati वेक्ष्यति enter 6
√sad सद् sīdati सीदति sīdiṣyati सीदिष्यति sit 1, 6
√śubh शुभ् śobhate शोभते śobhitvā शोभित्वा śobhiṣyate शोभिष्यते shine 1, 6
√śru श्रु śṛṇoti शृण्óति śrutvā श्रुत्वा śroṣyáti श्रोष्य्áति hear 5
√sev सेव् sevate सेवते sevitvā सेवित्वा seviṣyate सेविष्यते serve 1
√sthā स्था tiṣṭhati तिष्ठति sthitvā स्थित्वा sthāsyati स्थास्यति stand 1
√smi स्मि smayate स्मयते smitvā स्मित्वा smeṣyate स्मेष्यते smile 1
√smṛ स्मृ smarati स्मरति smṛtvā स्मृत्वा smariṣyati स्मरिष्यति remember 1
√has हस् hasati हसति hasitvā हसित्वा hasiṣyati हसिष्यति laugh
√hṛ हृ harati हरति hṛtvā हृत्वा hariṣyati हरिष्यति take 1

Chinese

Pinyin   English

Parts
Notes