Back to collection

Great Usnisa Dharani (Da Fo Ding Da Tuoluoni) 大佛頂大陀羅尼

Scroll 1

Click on any word to see more details.

大佛頂大陀羅尼
[0102c26] sta thā ga to ṣṇī ṣāṃ si tā ta pa traṃ a pa rā ji
taṃ pra tyu ṅgi raṃ dha ra ṇi na maḥ sa rva bu ddhā bo dhi sa
tve bhyaḥ na mo sa ptā nāṃ sa mya ksaṃ bu ddhā ko ṭī nāṃ sa
śrā va ka saṃ gha nāṃ na mo lo ke a rha ntā nāṃ na mo sro tā
pa nnā nāṃ na mo su kṛ tā gā mi nāṃ na mo a nā gā mi nāṃ na
mo lo ke sa mya gga tā nāṃ sa mya kpra ti pa nnā nāṃ na mo ra
tna tra yā ya na mo bha ga va te dṛ ḍha śu ra se na pra ha
ra ṇa rā jā ya ta thā ga tā yā rha te sa mya ksaṃ bu ddhā ya
na mo bha ga va te a mi tā bhā ya ta thā ga tā yā rha te sa
mya ksaṃ bu ddhā ya na mo bha ga va te a kṣo bhyā ya ta thā
ga tā yā rha te sa mya ksaṃ bu ddhā ya na mo bha ga va te
bhai ṣai jya gu ru vai tū rya pra bha rā jā ya ta thā ga tā
ya rha te sa mya ksaṃ bu ddhā ya na mo bha ga va te saṃ pu
ṣpī tā sā le ndra rā jā ya ta thā ga tā ya rha te sa mya ksaṃ
bu ddhā ya na mo bha ga va te śā kya mu na ye ta thā ga tā
yā rha te sa mya ksaṃ bu ddhā ya na mo bha ga va te ra tna ku
su ma ke tu rā jā ya ta thā ga tā yā rha te sa mya ksaṃ bu
ddhā ya na mo bha ga va te ta thā ga tā ku lā ya na mo bha
ga va te pa dma ku lā ya na mo bha ga va te va jra ku lā ya
na mo bha ga va te ma ṇi ku lā ya na mo bha ga va te ga rja
ku lā ya na mo de va rṣī ṇāṃ na mo si ddhā vi dyā dha rā ṇāṃ
na mo si ddhā vi dyā dha rā rṣī ṇāṃ śā pa nu gra ha sa ma
rthā nāṃ na mo bra hma ṇe na mo i ndra ya na mo bha ga va te
ru drā ya u mā pa tī sa he yā ya na mo na rā ya ṇā ya ra
kṣaṃ mi sa he yā ya paṃ ca ma hā mu dra na ma skṛ tā ya na
mo ma hā kā lā ya tri pu ra na ga ra vi drā pa ṇa kā rā ya
a dhi mu kto ka śma śā na va si ni mā tṛ ga ṇa na maḥ skṛ tā
ya e bhyo na maḥ skṛ tvā i māṃ bha ga va ta sta thā ga to ṣṇī
ṣāṃ si tā ta pa traṃ na mā pa rā ji tāṃ pra tyu ṅgi raṃ sa
rva de va na ma skṛ tāṃ sa rva de ve bhyaḥ pū ji taṃ sa rva
de ve śca pa ri pā li taṃ sa rva bhū ta gra ha ni gra ha ka
rīṃ pa ra vi dyā cche da na ka rīṃ du naṃ ta nāṃ sa tvā nāṃ
da ma kaṃ du ṣṭā nāṃ nī vā ra ṇīṃ ā kā la mṛ tyu pra śa ma
na ka rīṃ sa rva ba ndha na mo kṣa na ka rīṃ sa rva du ṣṭa du
sva pna ni vā ra ṇīṃ ca tu ra śī tī nāṃ gra ha sa ha srā nāṃ
vi dhvaṃ sa na ka rīṃ a ṣṭa viṃ śa tī nāṃ na kṣa trā nāṃ pra
sā da na ka rīṃ a ṣṭa nāṃ ma hā gra hā nāṃ vi dhvaṃ sa na ka
rīṃ sa rva śa trū ni vā ra ṇīṃ gu rāṃ du sva pna nāṃ ca nā śa
nīṃ vi ṣa śa stra a gni u da ka u tra ṇīṃ a pa rā ji tā gu
rā ma hā ca ṇṭhna ma hā dī ptāṃ ma hā te jaṃ ma hā śve tāṃ
jvā la ma hā ba lā śrī ya pa ṇḍa ra vā si nīṃ a rya tā rā
bhṛ ku ṭīṃ ce va jaṃ va jra ma le ti vi śrū tāṃ pa dma kmāṃ
va jra ji hva caḥ ma lā ce vā pa rā ji tāṃ va jra da ṇḍi vi
śa lā ca śa ntā vai de ha pū ji tāḥ sau mi ru pā ma hā śve
tāṃ ā rya tā rā ma hā ba lāḥ a pa rā va jra śa ṅka lā ce vaḥ
va jra kau mā riḥ ku la ndha rī va jra ha stā ca ma hā vi dyā
ta thā kāṃ ca nā mā li kaḥ ku su mbha ra ta na co va vai ro
ca na ku dā rtho ṣṇī ṣa vi jṛ mbha mā ṇā ca va jra ka na ka
pra bha lo ca nāḥ va jra tu ṇḍī ca śve tā ca ka ma lā kṣa śa
śi pra bhā i tye te mu drā ga ṇaḥ sa rve rā kṣāṃ ku rvva ntu
ma ma sya oṃ ṛ ṣi ga ṇa pra śa sta ta thā ga to ṣṇī ṣa huṃ
bhrūṃ ja mbha na hūṃ bhrūṃ sta mbha na hūṃ bhrūṃ bo hā naḥ hūṃ
bhrūṃ ma thā na hūṃ bhrūṃ pa ra vi dyā sa mbha kṣa ṇa ka ra
hūṃ bhrūṃ sa rva du ṣṭā nāṃ sta mbha na ka ra hūṃ bhrūṃ sa rva
ya kṣa rā kṣa sa gra hā ṇāṃ vi dhvaṃ sa na ka ra hūṃ bhrūṃ ca
tu rā śī tī nāṃ gra ha sa ha srā ṇāṃ vi nā śa na ka ra hūṃ
bhrūṃ a ṣṭa viṃ śa tī nāṃ na kṣa trā nāṃ pra sā da na ka ra
hūṃ bhrūṃ a ṣṭā nāṃ ma ha gra hā ṇāṃ vi dhvaṃ sa na ka ra ra
kṣa ra kṣa māṃ bha ga vāṃ sta thā ga to ṣṇī ṣa ma hā pra tyu
ṅgi re ma hā sa ha srā bhu je sa ha sra śi rṣai ko ṭī śa ta
sa ha sra ne tre a bheṃ dya jvā li ta na ṭa na ka ma hā va
jro da ra tṛ bhu va na ma ṇḍa la oṃ sva sti rbha va tu ma ma
rā ja bha ya co ra bha ya a gni bha ya u da ka bha ya vi ṣa
bha ya śa stra bha ya pa ra ca kra bha ya du rbhi kṣa bha ya
a śa ni bha ya a kā ra mṛ tyu bha ya dha ra ṇī bhu mi kaṃ pa
bha ya u lko pā ta bha ya ra ja da ṇḍa bha ya na ga bha ya
vi dyu bha ya su pa rṇi bha ya ya kṣa gra hā ra kṣa sa gra hā
pre ta gra hā pi śā ca gra hā bhu ta gra hā ku mbha ṇḍa gra
hā pū ta na gra hā ka ṭa pū ta na gra hā ska nda gra hā a pa
smā ra gra hā u nmā da gra hā cchā yā gra hā re va ti gra hā
ū jā hā ri ṇyā ga rbhā hā ri ṇyā jā tā hā ri ṇyā jī vi tā hā
ri ṇyā ru dhi rā hā ri ṇyā va sā hā ri ṇyā maṃ sā hā ri ṇyā
me dā hā ri ṇyā ma jjā hā ri ṇyā vā ntā hā ri ṇyā a śu cyā
hā ri ṇyā ci ccā hā ri ṇyā te ṣāṃ sa rve ṣāṃ sa rva gra hā
ṇāṃ viṃ dyāṃ cchi nda yā mi kī la yā mi pa ri vrā ja ka kṛ
tāṃ vi dyāṃ cchi nda yā mi kī la yā mi ḍā ka ḍā ki nī kṛ tāṃ
vi dyāṃ cchi nda yā mi kī ra yā mi ma hā pa śu pa ti ru dra
kṛ tāṃ vi dyāṃ cchi nda yā mi kī ra yā mi ta tva ga ru ḍa sa
he ya kṛ tāṃ vi dyāṃ cchi nda yā mi kī ra kī la yā yā mi ma
hā kā la ma tṛ ga ṇa kṛ tāṃ vi dyāṃ cchi nda yā mi kī la yā
mi kā pā li ka kṛ tāṃ vi dyāṃ cchi nda yā mi kī ra yā mi ja
ya ka ra ma dhu ka ra sa rvā rtha sā dha na kṛ tāṃ vi dyāṃ
cchi nda yā mi kī la yā mi ca tu rbha gi nī kṛ tāṃ vi dyāṃ
cchi nda yā mi kī ra yā mi bhṛṃ gi ri ṭi ka na ndi ke śva ra
ga ṇa pa ti sa he ya kṛ tāṃ vi dyāṃ cchi nda yā mi kī la yā
mi na gna śra ma ṇa kṛ tāṃ vi dyāṃ cchi nda yā mi kī la yā mi
a rhā nta kṛ tāṃ vi dyāṃ cchi nda yā mi kī la yā mi vī ta rā
ga ṇā kṛ tāṃ vi dyāṃ cchi nda yā mi kī la yā mi va jra pā ṇi
kṛ tāṃ vi dyāṃ cchi nda yā mi kī la yā mi bra hma kṛ tāṃ ru
dra kṛ tāṃ na rā ya ṇa kṛ tāṃ vi dyāṃ cchi nda yā mi kī la yā
mi va jra pā ṇi gu hya kā dhi pa ti kṛ tāṃ vi dyāṃ cchi nda
yā mi kī la yā mi ra kṣa ra kṣa māṃ bha ga vāṃ si tā ta pa
tra na mo stu te a si tā na lā rkaḥ pra bha sphu ṭa vi ka si
tā ta pa treḥ jva la jva la dha ka dha ka vi dha ka vi dha ka
da ra da ra vi da ra vi da ra cchi nda cchi nda bhi nda bhi
nda hūṃ hūṃ pha ṭ pha ṭ svā hā he he pha ṭ a mo gha yā pha ṭ
a pra ti ha tā ya pha ṭ va ra pra dā ya pha ṭ a su ra vi
drā pa kā ya pha ṭ sa rva de ve bhyaḥ pha ṭ sa rva nā ge
bhyaḥ pha ṭ sa rva ya kṣe se bhyaḥ pha ṭ sa rva rā kṣa se
bhyaḥ pha ṭ sa rva ga ru ḍe bhyaḥ pha ṭ sa rva ga ndha rve
bhyaḥ pha ṭ sa rva a su re bhyaḥ pha ṭ sa rva ki nda re bhyaḥ
pha ṭ sa rva ma ho ra ge bhyaḥ pha ṭ sa rva pi ścā ce bhyaḥ
pha ṭ sa rva ku mbha ṇḍe bhyaḥ pha ṭ sa rva pū ta ne bhyaḥ pha
ṭ sa rva ka ṭa pū ta ne bhyaḥ pha ṭ sa rva du rlaṃ ghiṃ te
bhyaḥ pha ṭ sa rva du ṣpre kṣi re bhyaḥ pha ṭ sa rva jva re
bhyaḥ pha ṭ sa rva a pa sma re bhyaḥ pha ṭ sa rva śra ma ṇe
bhyaḥ pha ṭ sa rva tī rthi ke bhyaḥ pha ṭ sa rva u nmāṃ de
bhyaḥ pha ṭ sa rva vi dyā cā rye bhyaḥ pha ṭ ja yā ka ra ma
dhu ka ra sa rvā rtha sa ddhā he bhyo vi dyā cā rye bhyaḥ pha
ṭ ca tu rbha gi nī bhyaḥ pha ṭ va jra kau mā rī ku la ndha rī
vi dyā ra je bhyaḥ pha ṭ ma hā pra tyu ṅgi re bhyaḥ pha ṭ va
jra śa ṅka lā ya pra dyuṃ gi ra rā ja ya pha ṭ ma hā kā lā
ya mā tṛ ga ṇa na ma skṛ tā ya pha ṭ i ndrā ya pha ṭ bra hmī
ṇī ye pha ṭ ru drā ya pha ṭ vī ṣṇa vi ye pha ṭ vi ṣṇe vi ye
pha ṭ bra hmī ye pha ṭ va ra ki ye pha ṭ a gni ye pha ṭ ma
ha kā lī ye pha ṭ rau drī ye pha ṭ kā la da ṇḍī ye pha ṭ ai
ndrī ye pha ṭ mā trī ye pha ṭ cā mu ṇḍī ye pha ṭ kā la rā
trī ye pha ṭ kā pā rī ye pha ṭ a dhi mu kto ka śma śā na vā
si nī ye pha ṭ ye ke ci ttā sa tvā ma ma du ṣṭa ci ttā pā pa
ci ttā rau dra ci ttā vi dvai ṣa ci ttā a mai tra ci ttā u
tpā da ya nti kī la ya nti ma ntra ya nti jā pa nti jo ha nti
u jā hā rā ga rbhā hā rā ru dhi rā hā rā maṃ sā hā rā me dā
hā rā ma jjā hā rā va sā hā rā jā tā hā rā jī vi tā hā rā
ma lyā hā rā va lyā hā rā ga ndhā hā rā pu ṣpā hā rā pha lā
hā rā sa syā hā rā pā pa ci ttā du ṣṭa ci ttā de va gra hā
na ga gra hā ya kṣa gra hā rā kṣa sa gra hā a su ra gra hā
ga ru ṇa gra hā ki nda ra gra hā ma ho ra ga gra hā pre ta
gra hā pi śā ca gra hā bhū ta gra hā pū ta na gra hā ka ṭa
pū ta na gra hā ku mbhā ṇḍa gra hā ska nda gra hā u nmā da
gra hā cchā yā gra hā a pa smā rā gra hā ḍā ka ḍā ki nī gra
hā re va ti gra hā jā mi kā gra hā śa ku ni gra hā na ndī kā
gra hā laṃ vi ka gra hā ka ṇṭha pā ṇi gra hā jva lā e kā hi
kā dvai ti ya kā tre ni ya kā ca tu rtha kā ni tyā jva rā vi
ṣa ma jva rā vā ti kā pai tti kā śle ṣmi kā sa ndi pa ti kā
sa rva jva rā śi ro rtti a rdhā va bhe dha ka a ro ca ka a
kṣi ro gaṃ mu kha ro gaṃ hṛ dro gaṃ ka rṇū śū laṃ da nda śū
laṃ hṛ da ya śū laṃ ma rma śū laṃ pā rā śva śū laṃ pa ri ṣṭi
śu laṃ u da ra śu laṃ ka ṭi śu laṃ va sti śū laṃ ū rū śū laṃ
jaṃ gha śū laṃ ha sta śū laṃ pā da śū laṃ sa rvā ṅga pra tyu
ṅga śū laṃ bhū ta ve tā ḍa ḍā kā ḍā ki nī jva ra da drū ka
nṭyū ki ṭi bha lo tā vai sa rpa lo hā li ṅga śo ṣa trā sa ga
ra vi ṣa yo ga a gni u da ka ma ra ve ra kā nta ra a kā lā
mṛ tyu trai mu ka trai lā ṭa ka vṛ ści ka sa rpa na ku la sīṃ
hā vyā ghra ri kṣa ta ra ri kṣa ca ma ra jī vi bhe te ṣāṃ sa
rve ṣāṃ si tā ta pa tra ma hā va jro ṣṇī ṣaṃ ma hā pra tyu
ṅgi raṃ yā va dvā da śa yo ja nā bhyā nta re ṇa sā ma ba
ndhaṃ ka ro mi di śā ba ndhaṃ ka ro mi pa ra vi dya ba ndhaṃ
ka ro mi te jo ba ndhaṃ ka ro mi ha stā ba ndhaṃ ka ro mi pā
da ba ndhaṃ ka ro mi sa rvā ṅga pra tyu ṅga ba ndhaṃ ka ro mi
ta dya thā oṃ a na le a na le vi śa da vi śa da ba ndha ba
ndha ba ndha ni ba ndha ni vai ra va jra pā ṇi pha ṭ hūṃ bhrūṃ
pha ṭ svā hā na mo sta thā ga tā ya su ga tā yā rha te sa
mya ksaṃ bu ddhā ya si ddhyaṃ tu va ntra pa dā svā hā sa ma
pta

* * *

【經文資訊大正藏 19 No. 0944B 大佛頂大陀羅尼
【版本記錄】CBETA 電子佛典 2016.06,完成日期:2016/06/15
【編輯說明】資料庫中華電子佛典協會(CBETA)大正藏編輯
【原始資料】鎮國大德提供北美大德提供
其他事項資料庫自由免費流通詳細內容參閱【 [ 中華電子佛典協會資料庫版權宣告
](http://www.cbeta.org/copyright.php) 】

* * *




網站採用 Creative Commons 姓名標示-非商業性-相同方式分享 3.0 台灣 (中華民國) 授權條款授權.
Copyright ©1998-2016 CBETA

Dictionary loading status: not loaded

Glossary and Other Vocabulary